Declension table of ?bhojitavat

Deva

MasculineSingularDualPlural
Nominativebhojitavān bhojitavantau bhojitavantaḥ
Vocativebhojitavan bhojitavantau bhojitavantaḥ
Accusativebhojitavantam bhojitavantau bhojitavataḥ
Instrumentalbhojitavatā bhojitavadbhyām bhojitavadbhiḥ
Dativebhojitavate bhojitavadbhyām bhojitavadbhyaḥ
Ablativebhojitavataḥ bhojitavadbhyām bhojitavadbhyaḥ
Genitivebhojitavataḥ bhojitavatoḥ bhojitavatām
Locativebhojitavati bhojitavatoḥ bhojitavatsu

Compound bhojitavat -

Adverb -bhojitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria