Declension table of ?bhojita

Deva

NeuterSingularDualPlural
Nominativebhojitam bhojite bhojitāni
Vocativebhojita bhojite bhojitāni
Accusativebhojitam bhojite bhojitāni
Instrumentalbhojitena bhojitābhyām bhojitaiḥ
Dativebhojitāya bhojitābhyām bhojitebhyaḥ
Ablativebhojitāt bhojitābhyām bhojitebhyaḥ
Genitivebhojitasya bhojitayoḥ bhojitānām
Locativebhojite bhojitayoḥ bhojiteṣu

Compound bhojita -

Adverb -bhojitam -bhojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria