Declension table of ?bhojayitavya

Deva

MasculineSingularDualPlural
Nominativebhojayitavyaḥ bhojayitavyau bhojayitavyāḥ
Vocativebhojayitavya bhojayitavyau bhojayitavyāḥ
Accusativebhojayitavyam bhojayitavyau bhojayitavyān
Instrumentalbhojayitavyena bhojayitavyābhyām bhojayitavyaiḥ bhojayitavyebhiḥ
Dativebhojayitavyāya bhojayitavyābhyām bhojayitavyebhyaḥ
Ablativebhojayitavyāt bhojayitavyābhyām bhojayitavyebhyaḥ
Genitivebhojayitavyasya bhojayitavyayoḥ bhojayitavyānām
Locativebhojayitavye bhojayitavyayoḥ bhojayitavyeṣu

Compound bhojayitavya -

Adverb -bhojayitavyam -bhojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria