Declension table of ?bhojayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhojayiṣyamāṇam bhojayiṣyamāṇe bhojayiṣyamāṇāni
Vocativebhojayiṣyamāṇa bhojayiṣyamāṇe bhojayiṣyamāṇāni
Accusativebhojayiṣyamāṇam bhojayiṣyamāṇe bhojayiṣyamāṇāni
Instrumentalbhojayiṣyamāṇena bhojayiṣyamāṇābhyām bhojayiṣyamāṇaiḥ
Dativebhojayiṣyamāṇāya bhojayiṣyamāṇābhyām bhojayiṣyamāṇebhyaḥ
Ablativebhojayiṣyamāṇāt bhojayiṣyamāṇābhyām bhojayiṣyamāṇebhyaḥ
Genitivebhojayiṣyamāṇasya bhojayiṣyamāṇayoḥ bhojayiṣyamāṇānām
Locativebhojayiṣyamāṇe bhojayiṣyamāṇayoḥ bhojayiṣyamāṇeṣu

Compound bhojayiṣyamāṇa -

Adverb -bhojayiṣyamāṇam -bhojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria