Declension table of ?bhojayamāna

Deva

MasculineSingularDualPlural
Nominativebhojayamānaḥ bhojayamānau bhojayamānāḥ
Vocativebhojayamāna bhojayamānau bhojayamānāḥ
Accusativebhojayamānam bhojayamānau bhojayamānān
Instrumentalbhojayamānena bhojayamānābhyām bhojayamānaiḥ bhojayamānebhiḥ
Dativebhojayamānāya bhojayamānābhyām bhojayamānebhyaḥ
Ablativebhojayamānāt bhojayamānābhyām bhojayamānebhyaḥ
Genitivebhojayamānasya bhojayamānayoḥ bhojayamānānām
Locativebhojayamāne bhojayamānayoḥ bhojayamāneṣu

Compound bhojayamāna -

Adverb -bhojayamānam -bhojayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria