Declension table of bhojavṛtti

Deva

FeminineSingularDualPlural
Nominativebhojavṛttiḥ bhojavṛttī bhojavṛttayaḥ
Vocativebhojavṛtte bhojavṛttī bhojavṛttayaḥ
Accusativebhojavṛttim bhojavṛttī bhojavṛttīḥ
Instrumentalbhojavṛttyā bhojavṛttibhyām bhojavṛttibhiḥ
Dativebhojavṛttyai bhojavṛttaye bhojavṛttibhyām bhojavṛttibhyaḥ
Ablativebhojavṛttyāḥ bhojavṛtteḥ bhojavṛttibhyām bhojavṛttibhyaḥ
Genitivebhojavṛttyāḥ bhojavṛtteḥ bhojavṛttyoḥ bhojavṛttīnām
Locativebhojavṛttyām bhojavṛttau bhojavṛttyoḥ bhojavṛttiṣu

Compound bhojavṛtti -

Adverb -bhojavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria