सुबन्तावली ?भोजप्रबन्धसार

Roma

पुमान्एकद्विबहु
प्रथमाभोजप्रबन्धसारः भोजप्रबन्धसारौ भोजप्रबन्धसाराः
सम्बोधनम्भोजप्रबन्धसार भोजप्रबन्धसारौ भोजप्रबन्धसाराः
द्वितीयाभोजप्रबन्धसारम् भोजप्रबन्धसारौ भोजप्रबन्धसारान्
तृतीयाभोजप्रबन्धसारेण भोजप्रबन्धसाराभ्याम् भोजप्रबन्धसारैः भोजप्रबन्धसारेभिः
चतुर्थीभोजप्रबन्धसाराय भोजप्रबन्धसाराभ्याम् भोजप्रबन्धसारेभ्यः
पञ्चमीभोजप्रबन्धसारात् भोजप्रबन्धसाराभ्याम् भोजप्रबन्धसारेभ्यः
षष्ठीभोजप्रबन्धसारस्य भोजप्रबन्धसारयोः भोजप्रबन्धसाराणाम्
सप्तमीभोजप्रबन्धसारे भोजप्रबन्धसारयोः भोजप्रबन्धसारेषु

समास भोजप्रबन्धसार

अव्यय ॰भोजप्रबन्धसारम् ॰भोजप्रबन्धसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria