Declension table of ?bhojanīya

Deva

NeuterSingularDualPlural
Nominativebhojanīyam bhojanīye bhojanīyāni
Vocativebhojanīya bhojanīye bhojanīyāni
Accusativebhojanīyam bhojanīye bhojanīyāni
Instrumentalbhojanīyena bhojanīyābhyām bhojanīyaiḥ
Dativebhojanīyāya bhojanīyābhyām bhojanīyebhyaḥ
Ablativebhojanīyāt bhojanīyābhyām bhojanīyebhyaḥ
Genitivebhojanīyasya bhojanīyayoḥ bhojanīyānām
Locativebhojanīye bhojanīyayoḥ bhojanīyeṣu

Compound bhojanīya -

Adverb -bhojanīyam -bhojanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria