Declension table of bhojanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativebhojanighaṇṭuḥ bhojanighaṇṭū bhojanighaṇṭavaḥ
Vocativebhojanighaṇṭo bhojanighaṇṭū bhojanighaṇṭavaḥ
Accusativebhojanighaṇṭum bhojanighaṇṭū bhojanighaṇṭūn
Instrumentalbhojanighaṇṭunā bhojanighaṇṭubhyām bhojanighaṇṭubhiḥ
Dativebhojanighaṇṭave bhojanighaṇṭubhyām bhojanighaṇṭubhyaḥ
Ablativebhojanighaṇṭoḥ bhojanighaṇṭubhyām bhojanighaṇṭubhyaḥ
Genitivebhojanighaṇṭoḥ bhojanighaṇṭvoḥ bhojanighaṇṭūnām
Locativebhojanighaṇṭau bhojanighaṇṭvoḥ bhojanighaṇṭuṣu

Compound bhojanighaṇṭu -

Adverb -bhojanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria