Declension table of ?bhojanavṛtti

Deva

FeminineSingularDualPlural
Nominativebhojanavṛttiḥ bhojanavṛttī bhojanavṛttayaḥ
Vocativebhojanavṛtte bhojanavṛttī bhojanavṛttayaḥ
Accusativebhojanavṛttim bhojanavṛttī bhojanavṛttīḥ
Instrumentalbhojanavṛttyā bhojanavṛttibhyām bhojanavṛttibhiḥ
Dativebhojanavṛttyai bhojanavṛttaye bhojanavṛttibhyām bhojanavṛttibhyaḥ
Ablativebhojanavṛttyāḥ bhojanavṛtteḥ bhojanavṛttibhyām bhojanavṛttibhyaḥ
Genitivebhojanavṛttyāḥ bhojanavṛtteḥ bhojanavṛttyoḥ bhojanavṛttīnām
Locativebhojanavṛttyām bhojanavṛttau bhojanavṛttyoḥ bhojanavṛttiṣu

Compound bhojanavṛtti -

Adverb -bhojanavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria