सुबन्तावली ?भोजनसमय

Roma

पुमान्एकद्विबहु
प्रथमाभोजनसमयः भोजनसमयौ भोजनसमयाः
सम्बोधनम्भोजनसमय भोजनसमयौ भोजनसमयाः
द्वितीयाभोजनसमयम् भोजनसमयौ भोजनसमयान्
तृतीयाभोजनसमयेन भोजनसमयाभ्याम् भोजनसमयैः भोजनसमयेभिः
चतुर्थीभोजनसमयाय भोजनसमयाभ्याम् भोजनसमयेभ्यः
पञ्चमीभोजनसमयात् भोजनसमयाभ्याम् भोजनसमयेभ्यः
षष्ठीभोजनसमयस्य भोजनसमययोः भोजनसमयानाम्
सप्तमीभोजनसमये भोजनसमययोः भोजनसमयेषु

समास भोजनसमय

अव्यय ॰भोजनसमयम् ॰भोजनसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria