सुबन्तावली ?भोजनरेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाभोजनरेन्द्रः भोजनरेन्द्रौ भोजनरेन्द्राः
सम्बोधनम्भोजनरेन्द्र भोजनरेन्द्रौ भोजनरेन्द्राः
द्वितीयाभोजनरेन्द्रम् भोजनरेन्द्रौ भोजनरेन्द्रान्
तृतीयाभोजनरेन्द्रेण भोजनरेन्द्राभ्याम् भोजनरेन्द्रैः भोजनरेन्द्रेभिः
चतुर्थीभोजनरेन्द्राय भोजनरेन्द्राभ्याम् भोजनरेन्द्रेभ्यः
पञ्चमीभोजनरेन्द्रात् भोजनरेन्द्राभ्याम् भोजनरेन्द्रेभ्यः
षष्ठीभोजनरेन्द्रस्य भोजनरेन्द्रयोः भोजनरेन्द्राणाम्
सप्तमीभोजनरेन्द्रे भोजनरेन्द्रयोः भोजनरेन्द्रेषु

समास भोजनरेन्द्र

अव्यय ॰भोजनरेन्द्रम् ॰भोजनरेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria