Declension table of ?bhojanakastūrī

Deva

FeminineSingularDualPlural
Nominativebhojanakastūrī bhojanakastūryau bhojanakastūryaḥ
Vocativebhojanakastūri bhojanakastūryau bhojanakastūryaḥ
Accusativebhojanakastūrīm bhojanakastūryau bhojanakastūrīḥ
Instrumentalbhojanakastūryā bhojanakastūrībhyām bhojanakastūrībhiḥ
Dativebhojanakastūryai bhojanakastūrībhyām bhojanakastūrībhyaḥ
Ablativebhojanakastūryāḥ bhojanakastūrībhyām bhojanakastūrībhyaḥ
Genitivebhojanakastūryāḥ bhojanakastūryoḥ bhojanakastūrīṇām
Locativebhojanakastūryām bhojanakastūryoḥ bhojanakastūrīṣu

Compound bhojanakastūri - bhojanakastūrī -

Adverb -bhojanakastūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria