Declension table of ?bhojanagara

Deva

NeuterSingularDualPlural
Nominativebhojanagaram bhojanagare bhojanagarāṇi
Vocativebhojanagara bhojanagare bhojanagarāṇi
Accusativebhojanagaram bhojanagare bhojanagarāṇi
Instrumentalbhojanagareṇa bhojanagarābhyām bhojanagaraiḥ
Dativebhojanagarāya bhojanagarābhyām bhojanagarebhyaḥ
Ablativebhojanagarāt bhojanagarābhyām bhojanagarebhyaḥ
Genitivebhojanagarasya bhojanagarayoḥ bhojanagarāṇām
Locativebhojanagare bhojanagarayoḥ bhojanagareṣu

Compound bhojanagara -

Adverb -bhojanagaram -bhojanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria