Declension table of ?bhojanārthin

Deva

NeuterSingularDualPlural
Nominativebhojanārthi bhojanārthinī bhojanārthīni
Vocativebhojanārthin bhojanārthi bhojanārthinī bhojanārthīni
Accusativebhojanārthi bhojanārthinī bhojanārthīni
Instrumentalbhojanārthinā bhojanārthibhyām bhojanārthibhiḥ
Dativebhojanārthine bhojanārthibhyām bhojanārthibhyaḥ
Ablativebhojanārthinaḥ bhojanārthibhyām bhojanārthibhyaḥ
Genitivebhojanārthinaḥ bhojanārthinoḥ bhojanārthinām
Locativebhojanārthini bhojanārthinoḥ bhojanārthiṣu

Compound bhojanārthi -

Adverb -bhojanārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria