Declension table of ?bhojanācchādana

Deva

NeuterSingularDualPlural
Nominativebhojanācchādanam bhojanācchādane bhojanācchādanāni
Vocativebhojanācchādana bhojanācchādane bhojanācchādanāni
Accusativebhojanācchādanam bhojanācchādane bhojanācchādanāni
Instrumentalbhojanācchādanena bhojanācchādanābhyām bhojanācchādanaiḥ
Dativebhojanācchādanāya bhojanācchādanābhyām bhojanācchādanebhyaḥ
Ablativebhojanācchādanāt bhojanācchādanābhyām bhojanācchādanebhyaḥ
Genitivebhojanācchādanasya bhojanācchādanayoḥ bhojanācchādanānām
Locativebhojanācchādane bhojanācchādanayoḥ bhojanācchādaneṣu

Compound bhojanācchādana -

Adverb -bhojanācchādanam -bhojanācchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria