Declension table of bhojana

Deva

NeuterSingularDualPlural
Nominativebhojanam bhojane bhojanāni
Vocativebhojana bhojane bhojanāni
Accusativebhojanam bhojane bhojanāni
Instrumentalbhojanena bhojanābhyām bhojanaiḥ
Dativebhojanāya bhojanābhyām bhojanebhyaḥ
Ablativebhojanāt bhojanābhyām bhojanebhyaḥ
Genitivebhojanasya bhojanayoḥ bhojanānām
Locativebhojane bhojanayoḥ bhojaneṣu

Compound bhojana -

Adverb -bhojanam -bhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria