सुबन्तावली ?भोजकुलप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाभोजकुलप्रदीपः भोजकुलप्रदीपौ भोजकुलप्रदीपाः
सम्बोधनम्भोजकुलप्रदीप भोजकुलप्रदीपौ भोजकुलप्रदीपाः
द्वितीयाभोजकुलप्रदीपम् भोजकुलप्रदीपौ भोजकुलप्रदीपान्
तृतीयाभोजकुलप्रदीपेन भोजकुलप्रदीपाभ्याम् भोजकुलप्रदीपैः भोजकुलप्रदीपेभिः
चतुर्थीभोजकुलप्रदीपाय भोजकुलप्रदीपाभ्याम् भोजकुलप्रदीपेभ्यः
पञ्चमीभोजकुलप्रदीपात् भोजकुलप्रदीपाभ्याम् भोजकुलप्रदीपेभ्यः
षष्ठीभोजकुलप्रदीपस्य भोजकुलप्रदीपयोः भोजकुलप्रदीपानाम्
सप्तमीभोजकुलप्रदीपे भोजकुलप्रदीपयोः भोजकुलप्रदीपेषु

समास भोजकुलप्रदीप

अव्यय ॰भोजकुलप्रदीपम् ॰भोजकुलप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria