सुबन्तावली ?भोजका

Roma

स्त्रीएकद्विबहु
प्रथमाभोजका भोजके भोजकाः
सम्बोधनम्भोजके भोजके भोजकाः
द्वितीयाभोजकाम् भोजके भोजकाः
तृतीयाभोजकया भोजकाभ्याम् भोजकाभिः
चतुर्थीभोजकायै भोजकाभ्याम् भोजकाभ्यः
पञ्चमीभोजकायाः भोजकाभ्याम् भोजकाभ्यः
षष्ठीभोजकायाः भोजकयोः भोजकानाम्
सप्तमीभोजकायाम् भोजकयोः भोजकासु

अव्यय ॰भोजकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria