सुबन्तावली ?भोजकट

Roma

पुमान्एकद्विबहु
प्रथमाभोजकटः भोजकटौ भोजकटाः
सम्बोधनम्भोजकट भोजकटौ भोजकटाः
द्वितीयाभोजकटम् भोजकटौ भोजकटान्
तृतीयाभोजकटेन भोजकटाभ्याम् भोजकटैः भोजकटेभिः
चतुर्थीभोजकटाय भोजकटाभ्याम् भोजकटेभ्यः
पञ्चमीभोजकटात् भोजकटाभ्याम् भोजकटेभ्यः
षष्ठीभोजकटस्य भोजकटयोः भोजकटानाम्
सप्तमीभोजकटे भोजकटयोः भोजकटेषु

समास भोजकट

अव्यय ॰भोजकटम् ॰भोजकटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria