Declension table of bhojadeva

Deva

MasculineSingularDualPlural
Nominativebhojadevaḥ bhojadevau bhojadevāḥ
Vocativebhojadeva bhojadevau bhojadevāḥ
Accusativebhojadevam bhojadevau bhojadevān
Instrumentalbhojadevena bhojadevābhyām bhojadevaiḥ bhojadevebhiḥ
Dativebhojadevāya bhojadevābhyām bhojadevebhyaḥ
Ablativebhojadevāt bhojadevābhyām bhojadevebhyaḥ
Genitivebhojadevasya bhojadevayoḥ bhojadevānām
Locativebhojadeve bhojadevayoḥ bhojadeveṣu

Compound bhojadeva -

Adverb -bhojadevam -bhojadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria