सुबन्तावली ?भोजचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमाभोजचम्पूः भोजचम्पुवौ भोजचम्पुवः
सम्बोधनम्भोजचम्पूः भोजचम्पु भोजचम्पुवौ भोजचम्पुवः
द्वितीयाभोजचम्पुवम् भोजचम्पुवौ भोजचम्पुवः
तृतीयाभोजचम्पुवा भोजचम्पूभ्याम् भोजचम्पूभिः
चतुर्थीभोजचम्पुवै भोजचम्पुवे भोजचम्पूभ्याम् भोजचम्पूभ्यः
पञ्चमीभोजचम्पुवाः भोजचम्पुवः भोजचम्पूभ्याम् भोजचम्पूभ्यः
षष्ठीभोजचम्पुवाः भोजचम्पुवः भोजचम्पुवोः भोजचम्पूनाम् भोजचम्पुवाम्
सप्तमीभोजचम्पुवि भोजचम्पुवाम् भोजचम्पुवोः भोजचम्पूषु

समास भोजचम्पू

अव्यय ॰भोजचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria