Declension table of ?bhojāntā

Deva

FeminineSingularDualPlural
Nominativebhojāntā bhojānte bhojāntāḥ
Vocativebhojānte bhojānte bhojāntāḥ
Accusativebhojāntām bhojānte bhojāntāḥ
Instrumentalbhojāntayā bhojāntābhyām bhojāntābhiḥ
Dativebhojāntāyai bhojāntābhyām bhojāntābhyaḥ
Ablativebhojāntāyāḥ bhojāntābhyām bhojāntābhyaḥ
Genitivebhojāntāyāḥ bhojāntayoḥ bhojāntānām
Locativebhojāntāyām bhojāntayoḥ bhojāntāsu

Adverb -bhojāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria