Declension table of bhoja

Deva

MasculineSingularDualPlural
Nominativebhojaḥ bhojau bhojāḥ
Vocativebhoja bhojau bhojāḥ
Accusativebhojam bhojau bhojān
Instrumentalbhojena bhojābhyām bhojaiḥ bhojebhiḥ
Dativebhojāya bhojābhyām bhojebhyaḥ
Ablativebhojāt bhojābhyām bhojebhyaḥ
Genitivebhojasya bhojayoḥ bhojānām
Locativebhoje bhojayoḥ bhojeṣu

Compound bhoja -

Adverb -bhojam -bhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria