सुबन्तावली ?भोगीन्द्रनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाभोगीन्द्रनन्दनः भोगीन्द्रनन्दनौ भोगीन्द्रनन्दनाः
सम्बोधनम्भोगीन्द्रनन्दन भोगीन्द्रनन्दनौ भोगीन्द्रनन्दनाः
द्वितीयाभोगीन्द्रनन्दनम् भोगीन्द्रनन्दनौ भोगीन्द्रनन्दनान्
तृतीयाभोगीन्द्रनन्दनेन भोगीन्द्रनन्दनाभ्याम् भोगीन्द्रनन्दनैः भोगीन्द्रनन्दनेभिः
चतुर्थीभोगीन्द्रनन्दनाय भोगीन्द्रनन्दनाभ्याम् भोगीन्द्रनन्दनेभ्यः
पञ्चमीभोगीन्द्रनन्दनात् भोगीन्द्रनन्दनाभ्याम् भोगीन्द्रनन्दनेभ्यः
षष्ठीभोगीन्द्रनन्दनस्य भोगीन्द्रनन्दनयोः भोगीन्द्रनन्दनानाम्
सप्तमीभोगीन्द्रनन्दने भोगीन्द्रनन्दनयोः भोगीन्द्रनन्दनेषु

समास भोगीन्द्रनन्दन

अव्यय ॰भोगीन्द्रनन्दनम् ॰भोगीन्द्रनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria