Declension table of bhogavatī

Deva

FeminineSingularDualPlural
Nominativebhogavatī bhogavatyau bhogavatyaḥ
Vocativebhogavati bhogavatyau bhogavatyaḥ
Accusativebhogavatīm bhogavatyau bhogavatīḥ
Instrumentalbhogavatyā bhogavatībhyām bhogavatībhiḥ
Dativebhogavatyai bhogavatībhyām bhogavatībhyaḥ
Ablativebhogavatyāḥ bhogavatībhyām bhogavatībhyaḥ
Genitivebhogavatyāḥ bhogavatyoḥ bhogavatīnām
Locativebhogavatyām bhogavatyoḥ bhogavatīṣu

Compound bhogavati - bhogavatī -

Adverb -bhogavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria