Declension table of ?bhogasena

Deva

MasculineSingularDualPlural
Nominativebhogasenaḥ bhogasenau bhogasenāḥ
Vocativebhogasena bhogasenau bhogasenāḥ
Accusativebhogasenam bhogasenau bhogasenān
Instrumentalbhogasenena bhogasenābhyām bhogasenaiḥ bhogasenebhiḥ
Dativebhogasenāya bhogasenābhyām bhogasenebhyaḥ
Ablativebhogasenāt bhogasenābhyām bhogasenebhyaḥ
Genitivebhogasenasya bhogasenayoḥ bhogasenānām
Locativebhogasene bhogasenayoḥ bhogaseneṣu

Compound bhogasena -

Adverb -bhogasenam -bhogasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria