Declension table of ?bhogasadman

Deva

NeuterSingularDualPlural
Nominativebhogasadma bhogasadmanī bhogasadmāni
Vocativebhogasadman bhogasadma bhogasadmanī bhogasadmāni
Accusativebhogasadma bhogasadmanī bhogasadmāni
Instrumentalbhogasadmanā bhogasadmabhyām bhogasadmabhiḥ
Dativebhogasadmane bhogasadmabhyām bhogasadmabhyaḥ
Ablativebhogasadmanaḥ bhogasadmabhyām bhogasadmabhyaḥ
Genitivebhogasadmanaḥ bhogasadmanoḥ bhogasadmanām
Locativebhogasadmani bhogasadmanoḥ bhogasadmasu

Compound bhogasadma -

Adverb -bhogasadma -bhogasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria