Declension table of ?bhogaprastha

Deva

MasculineSingularDualPlural
Nominativebhogaprasthaḥ bhogaprasthau bhogaprasthāḥ
Vocativebhogaprastha bhogaprasthau bhogaprasthāḥ
Accusativebhogaprastham bhogaprasthau bhogaprasthān
Instrumentalbhogaprasthena bhogaprasthābhyām bhogaprasthaiḥ bhogaprasthebhiḥ
Dativebhogaprasthāya bhogaprasthābhyām bhogaprasthebhyaḥ
Ablativebhogaprasthāt bhogaprasthābhyām bhogaprasthebhyaḥ
Genitivebhogaprasthasya bhogaprasthayoḥ bhogaprasthānām
Locativebhogaprasthe bhogaprasthayoḥ bhogaprastheṣu

Compound bhogaprastha -

Adverb -bhogaprastham -bhogaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria