Declension table of ?bhogapiśācikā

Deva

FeminineSingularDualPlural
Nominativebhogapiśācikā bhogapiśācike bhogapiśācikāḥ
Vocativebhogapiśācike bhogapiśācike bhogapiśācikāḥ
Accusativebhogapiśācikām bhogapiśācike bhogapiśācikāḥ
Instrumentalbhogapiśācikayā bhogapiśācikābhyām bhogapiśācikābhiḥ
Dativebhogapiśācikāyai bhogapiśācikābhyām bhogapiśācikābhyaḥ
Ablativebhogapiśācikāyāḥ bhogapiśācikābhyām bhogapiśācikābhyaḥ
Genitivebhogapiśācikāyāḥ bhogapiśācikayoḥ bhogapiśācikānām
Locativebhogapiśācikāyām bhogapiśācikayoḥ bhogapiśācikāsu

Adverb -bhogapiśācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria