Declension table of ?bhogapāla

Deva

MasculineSingularDualPlural
Nominativebhogapālaḥ bhogapālau bhogapālāḥ
Vocativebhogapāla bhogapālau bhogapālāḥ
Accusativebhogapālam bhogapālau bhogapālān
Instrumentalbhogapālena bhogapālābhyām bhogapālaiḥ bhogapālebhiḥ
Dativebhogapālāya bhogapālābhyām bhogapālebhyaḥ
Ablativebhogapālāt bhogapālābhyām bhogapālebhyaḥ
Genitivebhogapālasya bhogapālayoḥ bhogapālānām
Locativebhogapāle bhogapālayoḥ bhogapāleṣu

Compound bhogapāla -

Adverb -bhogapālam -bhogapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria