Declension table of ?bhoganidhi

Deva

FeminineSingularDualPlural
Nominativebhoganidhiḥ bhoganidhī bhoganidhayaḥ
Vocativebhoganidhe bhoganidhī bhoganidhayaḥ
Accusativebhoganidhim bhoganidhī bhoganidhīḥ
Instrumentalbhoganidhyā bhoganidhibhyām bhoganidhibhiḥ
Dativebhoganidhyai bhoganidhaye bhoganidhibhyām bhoganidhibhyaḥ
Ablativebhoganidhyāḥ bhoganidheḥ bhoganidhibhyām bhoganidhibhyaḥ
Genitivebhoganidhyāḥ bhoganidheḥ bhoganidhyoḥ bhoganidhīnām
Locativebhoganidhyām bhoganidhau bhoganidhyoḥ bhoganidhiṣu

Compound bhoganidhi -

Adverb -bhoganidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria