Declension table of bhogalābha

Deva

MasculineSingularDualPlural
Nominativebhogalābhaḥ bhogalābhau bhogalābhāḥ
Vocativebhogalābha bhogalābhau bhogalābhāḥ
Accusativebhogalābham bhogalābhau bhogalābhān
Instrumentalbhogalābhena bhogalābhābhyām bhogalābhaiḥ bhogalābhebhiḥ
Dativebhogalābhāya bhogalābhābhyām bhogalābhebhyaḥ
Ablativebhogalābhāt bhogalābhābhyām bhogalābhebhyaḥ
Genitivebhogalābhasya bhogalābhayoḥ bhogalābhānām
Locativebhogalābhe bhogalābhayoḥ bhogalābheṣu

Compound bhogalābha -

Adverb -bhogalābham -bhogalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria