Declension table of ?bhogagṛha

Deva

NeuterSingularDualPlural
Nominativebhogagṛham bhogagṛhe bhogagṛhāṇi
Vocativebhogagṛha bhogagṛhe bhogagṛhāṇi
Accusativebhogagṛham bhogagṛhe bhogagṛhāṇi
Instrumentalbhogagṛheṇa bhogagṛhābhyām bhogagṛhaiḥ
Dativebhogagṛhāya bhogagṛhābhyām bhogagṛhebhyaḥ
Ablativebhogagṛhāt bhogagṛhābhyām bhogagṛhebhyaḥ
Genitivebhogagṛhasya bhogagṛhayoḥ bhogagṛhāṇām
Locativebhogagṛhe bhogagṛhayoḥ bhogagṛheṣu

Compound bhogagṛha -

Adverb -bhogagṛham -bhogagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria