Declension table of ?bhogāvāsa

Deva

MasculineSingularDualPlural
Nominativebhogāvāsaḥ bhogāvāsau bhogāvāsāḥ
Vocativebhogāvāsa bhogāvāsau bhogāvāsāḥ
Accusativebhogāvāsam bhogāvāsau bhogāvāsān
Instrumentalbhogāvāsena bhogāvāsābhyām bhogāvāsaiḥ bhogāvāsebhiḥ
Dativebhogāvāsāya bhogāvāsābhyām bhogāvāsebhyaḥ
Ablativebhogāvāsāt bhogāvāsābhyām bhogāvāsebhyaḥ
Genitivebhogāvāsasya bhogāvāsayoḥ bhogāvāsānām
Locativebhogāvāse bhogāvāsayoḥ bhogāvāseṣu

Compound bhogāvāsa -

Adverb -bhogāvāsam -bhogāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria