Declension table of ?bhoṃsalavaṃśāvalī

Deva

FeminineSingularDualPlural
Nominativebhoṃsalavaṃśāvalī bhoṃsalavaṃśāvalyau bhoṃsalavaṃśāvalyaḥ
Vocativebhoṃsalavaṃśāvali bhoṃsalavaṃśāvalyau bhoṃsalavaṃśāvalyaḥ
Accusativebhoṃsalavaṃśāvalīm bhoṃsalavaṃśāvalyau bhoṃsalavaṃśāvalīḥ
Instrumentalbhoṃsalavaṃśāvalyā bhoṃsalavaṃśāvalībhyām bhoṃsalavaṃśāvalībhiḥ
Dativebhoṃsalavaṃśāvalyai bhoṃsalavaṃśāvalībhyām bhoṃsalavaṃśāvalībhyaḥ
Ablativebhoṃsalavaṃśāvalyāḥ bhoṃsalavaṃśāvalībhyām bhoṃsalavaṃśāvalībhyaḥ
Genitivebhoṃsalavaṃśāvalyāḥ bhoṃsalavaṃśāvalyoḥ bhoṃsalavaṃśāvalīnām
Locativebhoṃsalavaṃśāvalyām bhoṃsalavaṃśāvalyoḥ bhoṃsalavaṃśāvalīṣu

Compound bhoṃsalavaṃśāvali - bhoṃsalavaṃśāvalī -

Adverb -bhoṃsalavaṃśāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria