सुबन्तावली ?भ्लक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभ्लक्षितव्यः भ्लक्षितव्यौ भ्लक्षितव्याः
सम्बोधनम्भ्लक्षितव्य भ्लक्षितव्यौ भ्लक्षितव्याः
द्वितीयाभ्लक्षितव्यम् भ्लक्षितव्यौ भ्लक्षितव्यान्
तृतीयाभ्लक्षितव्येन भ्लक्षितव्याभ्याम् भ्लक्षितव्यैः भ्लक्षितव्येभिः
चतुर्थीभ्लक्षितव्याय भ्लक्षितव्याभ्याम् भ्लक्षितव्येभ्यः
पञ्चमीभ्लक्षितव्यात् भ्लक्षितव्याभ्याम् भ्लक्षितव्येभ्यः
षष्ठीभ्लक्षितव्यस्य भ्लक्षितव्ययोः भ्लक्षितव्यानाम्
सप्तमीभ्लक्षितव्ये भ्लक्षितव्ययोः भ्लक्षितव्येषु

समास भ्लक्षितव्य

अव्यय ॰भ्लक्षितव्यम् ॰भ्लक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria