Declension table of bhinnavṛtti

Deva

NeuterSingularDualPlural
Nominativebhinnavṛtti bhinnavṛttinī bhinnavṛttīni
Vocativebhinnavṛtti bhinnavṛttinī bhinnavṛttīni
Accusativebhinnavṛtti bhinnavṛttinī bhinnavṛttīni
Instrumentalbhinnavṛttinā bhinnavṛttibhyām bhinnavṛttibhiḥ
Dativebhinnavṛttine bhinnavṛttibhyām bhinnavṛttibhyaḥ
Ablativebhinnavṛttinaḥ bhinnavṛttibhyām bhinnavṛttibhyaḥ
Genitivebhinnavṛttinaḥ bhinnavṛttinoḥ bhinnavṛttīnām
Locativebhinnavṛttini bhinnavṛttinoḥ bhinnavṛttiṣu

Compound bhinnavṛtti -

Adverb -bhinnavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria