Declension table of bhinnavṛtti

Deva

MasculineSingularDualPlural
Nominativebhinnavṛttiḥ bhinnavṛttī bhinnavṛttayaḥ
Vocativebhinnavṛtte bhinnavṛttī bhinnavṛttayaḥ
Accusativebhinnavṛttim bhinnavṛttī bhinnavṛttīn
Instrumentalbhinnavṛttinā bhinnavṛttibhyām bhinnavṛttibhiḥ
Dativebhinnavṛttaye bhinnavṛttibhyām bhinnavṛttibhyaḥ
Ablativebhinnavṛtteḥ bhinnavṛttibhyām bhinnavṛttibhyaḥ
Genitivebhinnavṛtteḥ bhinnavṛttyoḥ bhinnavṛttīnām
Locativebhinnavṛttau bhinnavṛttyoḥ bhinnavṛttiṣu

Compound bhinnavṛtti -

Adverb -bhinnavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria