Declension table of bhinnavṛtti

Deva

FeminineSingularDualPlural
Nominativebhinnavṛttiḥ bhinnavṛttī bhinnavṛttayaḥ
Vocativebhinnavṛtte bhinnavṛttī bhinnavṛttayaḥ
Accusativebhinnavṛttim bhinnavṛttī bhinnavṛttīḥ
Instrumentalbhinnavṛttyā bhinnavṛttibhyām bhinnavṛttibhiḥ
Dativebhinnavṛttyai bhinnavṛttaye bhinnavṛttibhyām bhinnavṛttibhyaḥ
Ablativebhinnavṛttyāḥ bhinnavṛtteḥ bhinnavṛttibhyām bhinnavṛttibhyaḥ
Genitivebhinnavṛttyāḥ bhinnavṛtteḥ bhinnavṛttyoḥ bhinnavṛttīnām
Locativebhinnavṛttyām bhinnavṛttau bhinnavṛttyoḥ bhinnavṛttiṣu

Compound bhinnavṛtti -

Adverb -bhinnavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria