Declension table of ?bhinnavṛttā

Deva

FeminineSingularDualPlural
Nominativebhinnavṛttā bhinnavṛtte bhinnavṛttāḥ
Vocativebhinnavṛtte bhinnavṛtte bhinnavṛttāḥ
Accusativebhinnavṛttām bhinnavṛtte bhinnavṛttāḥ
Instrumentalbhinnavṛttayā bhinnavṛttābhyām bhinnavṛttābhiḥ
Dativebhinnavṛttāyai bhinnavṛttābhyām bhinnavṛttābhyaḥ
Ablativebhinnavṛttāyāḥ bhinnavṛttābhyām bhinnavṛttābhyaḥ
Genitivebhinnavṛttāyāḥ bhinnavṛttayoḥ bhinnavṛttānām
Locativebhinnavṛttāyām bhinnavṛttayoḥ bhinnavṛttāsu

Adverb -bhinnavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria