Declension table of bhinnavṛtta

Deva

NeuterSingularDualPlural
Nominativebhinnavṛttam bhinnavṛtte bhinnavṛttāni
Vocativebhinnavṛtta bhinnavṛtte bhinnavṛttāni
Accusativebhinnavṛttam bhinnavṛtte bhinnavṛttāni
Instrumentalbhinnavṛttena bhinnavṛttābhyām bhinnavṛttaiḥ
Dativebhinnavṛttāya bhinnavṛttābhyām bhinnavṛttebhyaḥ
Ablativebhinnavṛttāt bhinnavṛttābhyām bhinnavṛttebhyaḥ
Genitivebhinnavṛttasya bhinnavṛttayoḥ bhinnavṛttānām
Locativebhinnavṛtte bhinnavṛttayoḥ bhinnavṛtteṣu

Compound bhinnavṛtta -

Adverb -bhinnavṛttam -bhinnavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria