Declension table of bhinnaruci

Deva

MasculineSingularDualPlural
Nominativebhinnaruciḥ bhinnarucī bhinnarucayaḥ
Vocativebhinnaruce bhinnarucī bhinnarucayaḥ
Accusativebhinnarucim bhinnarucī bhinnarucīn
Instrumentalbhinnarucinā bhinnarucibhyām bhinnarucibhiḥ
Dativebhinnarucaye bhinnarucibhyām bhinnarucibhyaḥ
Ablativebhinnaruceḥ bhinnarucibhyām bhinnarucibhyaḥ
Genitivebhinnaruceḥ bhinnarucyoḥ bhinnarucīnām
Locativebhinnarucau bhinnarucyoḥ bhinnaruciṣu

Compound bhinnaruci -

Adverb -bhinnaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria