Declension table of bhinnaruci

Deva

FeminineSingularDualPlural
Nominativebhinnaruciḥ bhinnarucī bhinnarucayaḥ
Vocativebhinnaruce bhinnarucī bhinnarucayaḥ
Accusativebhinnarucim bhinnarucī bhinnarucīḥ
Instrumentalbhinnarucyā bhinnarucibhyām bhinnarucibhiḥ
Dativebhinnarucyai bhinnarucaye bhinnarucibhyām bhinnarucibhyaḥ
Ablativebhinnarucyāḥ bhinnaruceḥ bhinnarucibhyām bhinnarucibhyaḥ
Genitivebhinnarucyāḥ bhinnaruceḥ bhinnarucyoḥ bhinnarucīnām
Locativebhinnarucyām bhinnarucau bhinnarucyoḥ bhinnaruciṣu

Compound bhinnaruci -

Adverb -bhinnaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria