सुबन्तावली ?भिन्नप्रकार

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नप्रकारः भिन्नप्रकारौ भिन्नप्रकाराः
सम्बोधनम्भिन्नप्रकार भिन्नप्रकारौ भिन्नप्रकाराः
द्वितीयाभिन्नप्रकारम् भिन्नप्रकारौ भिन्नप्रकारान्
तृतीयाभिन्नप्रकारेण भिन्नप्रकाराभ्याम् भिन्नप्रकारैः भिन्नप्रकारेभिः
चतुर्थीभिन्नप्रकाराय भिन्नप्रकाराभ्याम् भिन्नप्रकारेभ्यः
पञ्चमीभिन्नप्रकारात् भिन्नप्रकाराभ्याम् भिन्नप्रकारेभ्यः
षष्ठीभिन्नप्रकारस्य भिन्नप्रकारयोः भिन्नप्रकाराणाम्
सप्तमीभिन्नप्रकारे भिन्नप्रकारयोः भिन्नप्रकारेषु

समास भिन्नप्रकार

अव्यय ॰भिन्नप्रकारम् ॰भिन्नप्रकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria