सुबन्तावली ?भिन्नमस्तकपिण्डिका

Roma

स्त्रीएकद्विबहु
प्रथमाभिन्नमस्तकपिण्डिका भिन्नमस्तकपिण्डिके भिन्नमस्तकपिण्डिकाः
सम्बोधनम्भिन्नमस्तकपिण्डिके भिन्नमस्तकपिण्डिके भिन्नमस्तकपिण्डिकाः
द्वितीयाभिन्नमस्तकपिण्डिकाम् भिन्नमस्तकपिण्डिके भिन्नमस्तकपिण्डिकाः
तृतीयाभिन्नमस्तकपिण्डिकया भिन्नमस्तकपिण्डिकाभ्याम् भिन्नमस्तकपिण्डिकाभिः
चतुर्थीभिन्नमस्तकपिण्डिकायै भिन्नमस्तकपिण्डिकाभ्याम् भिन्नमस्तकपिण्डिकाभ्यः
पञ्चमीभिन्नमस्तकपिण्डिकायाः भिन्नमस्तकपिण्डिकाभ्याम् भिन्नमस्तकपिण्डिकाभ्यः
षष्ठीभिन्नमस्तकपिण्डिकायाः भिन्नमस्तकपिण्डिकयोः भिन्नमस्तकपिण्डिकानाम्
सप्तमीभिन्नमस्तकपिण्डिकायाम् भिन्नमस्तकपिण्डिकयोः भिन्नमस्तकपिण्डिकासु

अव्यय ॰भिन्नमस्तकपिण्डिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria