Declension table of bhinnakrama

Deva

MasculineSingularDualPlural
Nominativebhinnakramaḥ bhinnakramau bhinnakramāḥ
Vocativebhinnakrama bhinnakramau bhinnakramāḥ
Accusativebhinnakramam bhinnakramau bhinnakramān
Instrumentalbhinnakrameṇa bhinnakramābhyām bhinnakramaiḥ bhinnakramebhiḥ
Dativebhinnakramāya bhinnakramābhyām bhinnakramebhyaḥ
Ablativebhinnakramāt bhinnakramābhyām bhinnakramebhyaḥ
Genitivebhinnakramasya bhinnakramayoḥ bhinnakramāṇām
Locativebhinnakrame bhinnakramayoḥ bhinnakrameṣu

Compound bhinnakrama -

Adverb -bhinnakramam -bhinnakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria