Declension table of bhinnakarīndrakumbha

Deva

MasculineSingularDualPlural
Nominativebhinnakarīndrakumbhaḥ bhinnakarīndrakumbhau bhinnakarīndrakumbhāḥ
Vocativebhinnakarīndrakumbha bhinnakarīndrakumbhau bhinnakarīndrakumbhāḥ
Accusativebhinnakarīndrakumbham bhinnakarīndrakumbhau bhinnakarīndrakumbhān
Instrumentalbhinnakarīndrakumbheṇa bhinnakarīndrakumbhābhyām bhinnakarīndrakumbhaiḥ bhinnakarīndrakumbhebhiḥ
Dativebhinnakarīndrakumbhāya bhinnakarīndrakumbhābhyām bhinnakarīndrakumbhebhyaḥ
Ablativebhinnakarīndrakumbhāt bhinnakarīndrakumbhābhyām bhinnakarīndrakumbhebhyaḥ
Genitivebhinnakarīndrakumbhasya bhinnakarīndrakumbhayoḥ bhinnakarīndrakumbhāṇām
Locativebhinnakarīndrakumbhe bhinnakarīndrakumbhayoḥ bhinnakarīndrakumbheṣu

Compound bhinnakarīndrakumbha -

Adverb -bhinnakarīndrakumbham -bhinnakarīndrakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria