सुबन्तावली ?भिन्नाञ्जनवर्ण

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नाञ्जनवर्णः भिन्नाञ्जनवर्णौ भिन्नाञ्जनवर्णाः
सम्बोधनम्भिन्नाञ्जनवर्ण भिन्नाञ्जनवर्णौ भिन्नाञ्जनवर्णाः
द्वितीयाभिन्नाञ्जनवर्णम् भिन्नाञ्जनवर्णौ भिन्नाञ्जनवर्णान्
तृतीयाभिन्नाञ्जनवर्णेन भिन्नाञ्जनवर्णाभ्याम् भिन्नाञ्जनवर्णैः भिन्नाञ्जनवर्णेभिः
चतुर्थीभिन्नाञ्जनवर्णाय भिन्नाञ्जनवर्णाभ्याम् भिन्नाञ्जनवर्णेभ्यः
पञ्चमीभिन्नाञ्जनवर्णात् भिन्नाञ्जनवर्णाभ्याम् भिन्नाञ्जनवर्णेभ्यः
षष्ठीभिन्नाञ्जनवर्णस्य भिन्नाञ्जनवर्णयोः भिन्नाञ्जनवर्णानाम्
सप्तमीभिन्नाञ्जनवर्णे भिन्नाञ्जनवर्णयोः भिन्नाञ्जनवर्णेषु

समास भिन्नाञ्जनवर्ण

अव्यय ॰भिन्नाञ्जनवर्णम् ॰भिन्नाञ्जनवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria