सुबन्तावली ?भिन्नाञ्जनसन्निभ

Roma

नपुंसकम्एकद्विबहु
प्रथमाभिन्नाञ्जनसन्निभम् भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभानि
सम्बोधनम्भिन्नाञ्जनसन्निभ भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभानि
द्वितीयाभिन्नाञ्जनसन्निभम् भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभानि
तृतीयाभिन्नाञ्जनसन्निभेन भिन्नाञ्जनसन्निभाभ्याम् भिन्नाञ्जनसन्निभैः
चतुर्थीभिन्नाञ्जनसन्निभाय भिन्नाञ्जनसन्निभाभ्याम् भिन्नाञ्जनसन्निभेभ्यः
पञ्चमीभिन्नाञ्जनसन्निभात् भिन्नाञ्जनसन्निभाभ्याम् भिन्नाञ्जनसन्निभेभ्यः
षष्ठीभिन्नाञ्जनसन्निभस्य भिन्नाञ्जनसन्निभयोः भिन्नाञ्जनसन्निभानाम्
सप्तमीभिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभयोः भिन्नाञ्जनसन्निभेषु

समास भिन्नाञ्जनसन्निभ

अव्यय ॰भिन्नाञ्जनसन्निभम् ॰भिन्नाञ्जनसन्निभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria